格鲁修学社区

 找回密码
 注册社区
搜索
热搜: 活动 交友 discuz
查看: 3047|回复: 3

[梵漢] 金光明經懺

[复制链接]
发表于 2017-2-19 15:02 | 显示全部楼层 |阅读模式
「金光明經·夢見金鼓懺悔品」
||deśanāparivartaḥ ||
athakhalu ruciraketurnāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṃ suvarṇamayīṃbherīmadrākṣīt | samantādavabhāsamānāṃ tadyathāpi nāma sūryamaṇḍalaṃ sarvāsudikṣvaprameyānasaṃkhyeyānbuddhānadrākṣīdratnavṛkṣamūle siṃhāsane vaiḍūryamayepratiniṣaṇṇānanekaśatasahasrikāyāṃ pariṣadāyāṃ parivṛtāyāṃ puraskṛtāyāṃdharmadeśayamānān | tatra ca brāhmaṇarūpeṇa puruṣamadrākṣīt tāṃ bherīṃparāhantam | tatra bherīśabdādimāmevaṃrūpāṃ gāthāṃ niścaramāṇāmaśrauṣīt | athakhalu ruciraketurbodhisattvaḥ prativibuddhaḥ samanantaraṃ tāṃdharmadeśanāgāthāmanusmarati sma | anusmaramāṇastasyā rātryā atyayena rājagṛhānmahānagarānniṣkramyānekaiḥprāṇisahasraiḥ sārdhaṃ yena gṛdhrakūṭaḥ parvatarājo yena bhagavāṃstenopasaṃkrāntaupasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ tripradakṣiṇīkṛtyaikāntenyaṣīdat | atha khalu ruciraketurbodhisattvo yena bhagavāṃstenāñjaliṃ praṇamyayāścaiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutāstā uvāca ||
爾時。妙幢菩薩親於佛前聞妙法已。歡喜踊躍。一心思惟。還至本處。於夜夢中見大金鼓。光明晃耀猶如日輪。於此光中得見十方無量諸佛。於寶樹下坐琉璃座。無量百千大眾圍遶而為說法。見一婆羅門桴擊金鼓。出大音聲。聲中演說微妙伽他明懺悔法。妙幢聞已。皆悉憶持。繫念而住。至天曉已與無量百千大眾圍遶。將諸供具出王舍城。詣鷲峯山。至世尊所。禮佛足已布設香花。右遶三匝。退坐一面。合掌恭敬。瞻仰尊顏。白佛言。世尊。我於夢中見婆羅門以手執桴。擊妙金鼓。出大音聲。聲中演說微妙伽他明懺悔法。我皆憶持。惟願世尊降大慈悲。聽我所說。即於佛前。而說頌曰。
ekarātramatandreṇasvapnāntaragataṃ mayā /
dundubhīrucirā dṛṣṭā samantakanakaprabhā //
jvalamānaṃyathā sūryaṃ samantena virocitam /
prabhāsitādaśa diśo dṛṣṭā buddhāḥ samantataḥ //
niṣaṇṇāratnavṛkṣeṣu vaiḍūrye ca prabhāsvare /
anekaśatasāhasryāpariṣadā prabhāskṛtāḥ //
dṛṣṭābrāhmaṇarūpeṇa parāhanyantī dundubhī /
tenāsyāstāḍyamānāyāime ślokā abhiśrutāḥ //
suvarṇaprabhāsottamadundubhenaśāmyantu duḥkhā trisahasraloke /
apāyaduḥkhāyamalokaduḥkhā dāridraduḥkhāni tathaiva loke //
anenaco dundubhiśabdanādinā śāmyantu sarvavyasanāni loke /
samantasattvāhṛdayāhatā tathā tathābhayā śāntabhayā munīndra //
yathaivasarvāryaguṇopapannaḥ saṃsārasarvajñamahāmunīndraḥ /
tathaivabhontu guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇairupetāḥ //
anenaco dundubhighoṣanādinā bhavantu brahmasvara sarvasattvāḥ /
spṛśantubuddhatvavarāṅgabodhiṃ pravartayantū śubhadharmacakram //
tiṣṭhantukalpāni acintiyāni deśentu dharmaṃ jagato hitāya /
hanantukleśānvidhamantu duḥkhāṃ śamentu rāgaṃ tatha doṣamoham //
yesattva tiṣṭhinti apāyabhūmau ādīptasaṃprajvalitāgnigātrāḥ /
śṛṇvantute dundubhisaṃpravāditāṃ namo 'stu buddhāya vaco labhantu //
jātismarāḥsattva bhavantu sarve jātīśatā jātisahasrakoṭyaḥ /
anusmarantaḥsatataṃ munīndraṃ śṛṇvantu teṣāṃ vacanaṃ hyudāram //
anenaco dundibhi ghoṣanādinā labhantu buddhehi sadā samāgamam /
vivarjayantūkhalu pāpakarma carantu kuśalāni śubhakriyāṇi //
narāsurāṇāmapisarvaprāṇīnāṃ yācantu tāṃ deśanaprārthanāya /
anenaco dundubhighoṣanādinā tatsarvi teṣāṃ paripūrayeyam //
yeghoranarake upapannasattvā ādīptasaṃprajvalitāgnigātrāḥ /
nistīrṇaśokāścaparibhramanti nirvāpaṇaṃ bheṣyati teṣu cāmunā //
yeduḥkhasattvāḥ sudāruṇārśca ghorā narakeṣu preteṣu manuṣyaloke /
anenaca dundubhighoṣanādinā sarve ca teṣāṃ praśamantu duḥkhāḥ //

我於昨夜中。  夢見大金鼓。
其形極姝妙。  周遍有金光。
猶如盛日輪。  光明皆普耀。
充滿十方界。  咸見於諸佛。
在於寶樹下。  各處琉璃座。
無量百千眾。  恭敬而圍遶。
有一婆羅門。  以桴擊金鼓。
於其鼓聲內。  說此妙伽他。
金光明鼓出妙聲。  遍至三千大千界。
能滅三塗極重罪。  及以人中諸苦厄。
由此金鼓聲威力。  永滅一切煩惱障。
斷除怖畏令安隱。  譬如自在牟尼尊。
佛於生死大海中。  積行修成一切智。
能令眾生覺品具。  究竟咸歸功德海。
由此金鼓出妙聲。  普令聞者獲梵響。
證得無上菩提果。  常轉清淨妙法輪。
住壽不可思議劫。  隨機說法利群生。
能斷煩惱眾苦流。  貪瞋癡等皆除滅。
若有眾生處惡趣。  大火猛焰周遍身。
若得聞是妙鼓音。  即能離苦歸依佛。
皆得成就宿命智。  能憶過去百千生。
悉皆正念牟尼尊。  得聞如來甚深教。
由聞金鼓勝妙音。  常得親近於諸佛。
悉能捨離諸惡業。  純修清淨諸善品。
一切天人有情類。  殷重至誠祈願者。
得聞金鼓妙音聲。  能令所求皆滿足。
眾生墮在無間獄。  猛火炎熾苦焚身。
無有救護處輪迴。  聞者能令苦除滅。
人天餓鬼傍生中。  所有現受諸苦難。
得聞金鼓發妙響。  皆蒙離苦得解脫。


 楼主| 发表于 2017-2-19 15:12 | 显示全部楼层

本帖子中包含更多资源

您需要 登录 才可以下载或查看,没有帐号?注册社区

x
发表于 2017-2-22 13:16 | 显示全部楼层
请问师兄,梵文本是什么来源呢?
 楼主| 发表于 2017-3-1 14:25 | 显示全部楼层
阿卡029 发表于 2017-2-22 13:16
请问师兄,梵文本是什么来源呢?

gretil

http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/4_rellit/buddh/bsu035_u.htm

Based on the ed. by S. Bagchi: Suvarnaprabhasasutram,
Darbhanga: The Mithila Institute, 1967.
您需要登录后才可以回帖 登录 | 注册社区

本版积分规则

小黑屋|手机版|Archiver|格鲁教法集成

GMT+8, 2024-4-18 11:57 , Processed in 0.035126 second(s), 17 queries , Gzip On.

Powered by Discuz! X3.4

© 2001-2017 Comsenz Inc.

快速回复 返回顶部 返回列表